________________
४
લલિતવિસ્તરા ભાગ-૧
अवतरशिडा :
सम्प्रत्याचार्यः प्रतिज्ञातव्याख्याकृत्स्नपक्षाक्षमत्वमात्मन्याविष्कुर्व्वन्नाह
अवतरशिद्धार्थ :
હવે આચાર્ય=પૂ. હરિભદ્રસૂરિ મ., પ્રતિજ્ઞાત એવી વ્યાખ્યાના કૃત્સ્વ પક્ષમાં અક્ષમપણાને આત્મામાં પ્રગટ કરતાં કહે છે, અર્થાત્ હરિભદ્રસૂરિએ પૂર્વશ્લોકમાં નમુન્થુણં સૂત્રની વૃત્તિ રચવાની પ્રતિજ્ઞા કરી, પરંતુ નમુત્યુણં સૂત્રની સંપૂર્ણ વૃત્તિ રચવાની પોતાનામાં અસમર્થતા છે, એમ બતાવતાં કહે છે.
ललितविस्तरा :
अनन्तगमपर्यायं सर्वमेव जिनागमे ।
सूत्रं यतोऽस्य कार्त्स्न्येन व्याख्यां कः कर्त्तुमीश्वरः ।।२।।
ललितविस्तरार्थ :
वेडारएाथी विनागभमां सर्व ४ सूत्र अनंतगम-पर्यायवानुं छे, (ते अरराथी) मानी = सूत्रनी, अत्स्यथी = संपूर्णपणाथी, व्याण्याने उरखा भाटे झेएा ईश्वर छे ? = समर्थ छे ? अर्थात् डोई સમર્થ નથી. II૨વા
पंनिडा :
अनन्ताः=अनन्तनामकसंख्याविशेषानुगताः, गमाः = अर्थमार्गाः, पर्यायाश्च उदात्तादयोऽनुवृत्तिरूपाः पररूपाभवनस्वभावाश्च व्यावृत्तिरूपा, यत्र तत्तथा; सर्वमेव = अङ्गगतादि निरवशेषं, जिनागमे = अर्हच्छासने, सूत्रं-शब्दसन्दर्भरूपं, यतो - यस्माद्धेतोः, 'ततः' इति गम्यते, अस्य = सूत्रस्य, कात्स्र्त्स्न्येन = सामस्त्येन, व्याख्यां= विवरणं, कः कर्त्तु - विधातुम्, ईश्वरः = समर्थः ? अयं हि 'किं' शब्दो (१) अस्ति क्षेपे - 'स किं सखा योऽभिद्रुह्यति ? । ' (२) अस्ति प्रश्ने- 'किं ते प्रियं करोमि ?' (३) अस्ति निवारणे- 'किं ते रुदितेन ?' (४) अस्त्यपलापे - 'किं ते धारयामि ?' (५) अस्त्यनुनये- 'किं ते अहं करोमि?' (६) अस्त्यवज्ञाने'कस्त्वामुल्लापयते ?' इह त्वपलापे, - नास्त्यसौ यः सूत्रस्य कार्त्स्न्येन व्याख्यां कर्त्तुं समर्थः इत्यभिप्रायोऽन्यत्र चतुर्दशपूर्वधरेभ्यः, यथोक्तं- ' शक्नोति कर्तुं श्रुतकेवलिभ्यो, न व्यासतोऽन्यो हि कदाचनापि' इति, जिनागमसूत्रान्तर्गतं च चैत्यवन्दनसूत्रमतोऽशक्यं कृत्स्नव्याख्यानमिति ॥ २ ॥
पत्रिकार्थ :
अनन्ताः . कृत्स्नव्याख्यानमिति ।। अनंत अनंत नाम संख्याविशेषथी अनुगत='अनंत' नामनी સંખ્યાવિશેષથી યુક્ત, એવા ગમો=અર્થના માર્ગો, અને ઉદાત્તાદિ અનુવૃત્તિરૂપ અને પરરૂપ અભવનના સ્વભાવવાળા=પર સ્વરૂપે નહીં થવાના સ્વભાવવાળા, વ્યાવૃત્તિરૂપ પર્યાયો જેમાં છે તે તેવું છે—અનંતગમ