________________
(१६) ग्राह्यगुणग्राहकत्वादिति शब्दे गुणत्वसिद्धिः, हेतो गुणपदप्रवेशस्याप्रयोजकत्वाद्गौरवकरवाच, शब्दोऽपौद्गलिकःअतिनिबिडप्रदेशप्रवेशनिर्गमयोरप्रतिघाताद् गन्धवत्, इत्यपोद्गलिकत्वसिद्धिः इत्यप्यतितुच्छम्, श्रोत्रप्राप्यकारित्वस्थापनायां वस्तुतस्वित्यादिना समाहितत्वात्, आश्रयं विना गुणानां गतेरशक्यत्वेन दृष्टान्तासिद्धेः, साश्रयाणां गमने वा तदाश्रयेणैव व्यभिचाराच्च । तथाहि-वय॑मानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति बहिश्च नियति न चापोद्गलिकः, न चापवरकादौ सूक्ष्मरन्ध्रसम्भवान्नातिनिविडप्रदेशत्वमतो गन्धद्रव्यप्रवेशनिष्क्रमौ, कथमन्यथोद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वं सवथा नीरन्ध्रेऽपवरकादौ तु न प्रवेशनिर्गमयोः सम्भव इति साम्प्रतम् । शब्देऽपि तुल्ययोगक्षेमत्वात् । न चाकाशादिवत् पूर्व पश्चाच्चावयवानुपलब्धेरपौगलिकस्वसिद्धिरिति वाच्यम्, यद्यपि सूक्ष्मपरिणामपरिणतानां तेषाश्चमंचक्षुषामवयवोपलब्धेरभावस्तथाप्यतिशायिज्ञानवतां तत्सम्भवेन साधनासिद्धेः परमाण्वादिनोल्कादिनाउनैकान्तिकत्वाच्च। न चापोद्गलिकत्वस्य पुद्गलसमवायिकारणकत्वाभाववत्त्वमित्यर्थे कथं परमाणा व्यभिचारः, छ्यणुकादा तदापत्तेः । न च योग्यत्वनिवे