________________
(१५) शब्देऽपि सा निरावाधैव । तथा च सुष्ठक्तं श्रीमद्यशोविजयवाचकैः “स एवायं शब्दो यमुदचीचरच्चैत्र इत्यत्रापि हि प्रत्यभिज्ञानमबाधितमेवेति ।” एतेन “सोऽयं क इति बुद्धिस्तु, साजात्यमवलम्बते” इति मुक्तावलीकारवचोऽप्यपास्तम्। न च तीव्रमन्दादिभेदेन शब्दभेद इति वक्तव्यम्। एकस्यैव शब्दस्य निकटदूरदरतरे तीव्रमन्दमन्दतरपरिणते। तथा चोक्तं लोकप्रकाशे, “शब्दादीनां पुद्गला ये, परतः स्युः समागताः। तथामन्दपरीगामा-स्ते जायन्ते स्वभावतः ॥१॥"
इतिाननु तीव्रत्वमन्दत्वयोविरूद्धयोरेकत्र निवेशोऽनुपपन्न इति चेत् । न । विरुद्धयो रक्तनीलरूपयोघंट इवोपपत्तेः। न च तत्र भिन्नकालावच्छेदेन तयोर्वर्तनान्न विरोधः, प्रकृतेऽपि तथैवेति किं नाभ्युपगम्यते॥ किञ्चैकस्मिन्नपि पुरुषे पित्रपेक्षया पुत्रत्वस्य पुत्रापेक्षया पितृत्वस्य च दर्शनादनेकान्तवादे वस्तूनामनन्तधर्मात्मकत्वादेककालावच्छेदेनापि मन्दतीत्रशब्दापेक्षया तीवस्वमन्दत्ववृत्तिरविरुद्धैव ॥ वस्तुतस्तु यच्छब्दे नोक्तभेदस्तच्छब्दस्यैक्येन श्रोत्रप्राप्तेरभावाच्छ्रावणत्वाभावप्रसङ्गः ॥ न च श्रोत्रं चक्षुराद्यतिरिक्तमिन्द्रियम् इन्द्रियान्तरा