________________
(१०) प्राप्यकारित्वप्रतिपत्तये चक्षुर्दर्शनमिति विशेषतस्तनिर्देशादरः । अन्येषान्वप्राप्यकारित्वाविशेषेणाचक्षुदर्शनमिति सामान्यतो निर्देशः। मनसस्त्वप्राप्यकारित्वेऽपि तदपेक्षिणः प्राप्यकारीन्द्रियस्य प्रभूतत्वात्तद्दशनस्याचक्षुर्दर्शन एवान्तर्भाव इत्यतः सिद्धं श्रोत्रस्य प्राप्यकारित्वम्॥ तथा चावश्यकनिर्युक्तावप्युक्तं पूज्यः "पुठं सुणेइ सई” इत्यादि।
भणितं च भाष्यकारेण जिनप्रवचनप्रदीपेन जिनभद्रगणिक्षमाश्रमणेन सयुक्तिकम् ,
"पांवंति सद्दगन्धा, ताइं गंतुं सयं न गिण्हन्ति।" - इत्यादि ॥ संवादितश्चायमर्थो रत्नाकरावतारिकायां रत्नप्रभसूरिभिः " एवञ्च प्राप्य एवैष, शब्दः श्रोत्रेण गृह्यते। श्रोत्रस्यापि ततः सिद्धा, निर्बाधा प्राप्यकारिता॥१॥" • अथेह योगाः सङ्गिरन्ते, सुष्ठु श्रोत्रस्य प्राप्यकारित्वं, किन्तु यदुदितं शब्दस्य भाषावगणापरमाणुसमूहत्वेनेति, तन्न सहामहे ॥ तथा हि शब्दो
१ स्पृष्टं शृणोति शब्दम् , २ प्राप्नुतः ( अन्यत आगत्य ) शब्दगन्धौ ते, गत्वा स्वयं (ते शब्दगन्धदेशं शब्दगन्धौ) न गृहणीतः ॥ विशे० गा० २०६॥