SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ (९) अत एव चसामान्यावबोधात्मकस्य दर्शनस्य चक्षुदर्शनाचक्षुर्दर्शने इति भेदो सङ्गच्छते।तथा हि बाह्येन्द्रियस्य चक्षुष एवाप्राप्तकारित्वात्तदर्शनमन्यन्नान्यस्य। ननु सामान्यत इन्द्रियानिन्द्रियजन्यं सामान्यावबोधात्मकं व्यावहारिकमेकमेव दर्शनं स्यात् किं चक्षुर्दर्शनमचक्षुर्दशनमिति विभागेनेति चेत्, न,अवान्तरविशेषद्योतनेन शिष्यमतिव्युत्पत्तिफलत्वात् । न चैवं सतीन्द्रियदर्शनमनिन्द्रियदर्शनमित्येव वाच्यम्, न तु चक्षुर्दर्शनमचक्षुदर्शनमिति, अन्यथान्येन्द्रियजान्यपि तानि चक्षुदर्शनमिव भेदमापद्येरन्निति वाच्यम्। वस्तूनां सामान्यविशेषोभयात्मकत्वात् तत्कीर्तनमपि सामान्यविशेषोभयरूपेणैवेतिशिष्टसमयपरिपालनाय चक्षुर्दर्शनमिति विशेषेणाचक्षुर्दर्शनमिति च सामान्येन दर्शननिर्देशात् । तथा चोक्तं नवाङ्गोटीकाकर्तृभिः पूज्यपादश्रीमदभयदेवसूरिभिः प्रज्ञप्त्याख्यपञ्चमाङ्गस्य प्रथमशतकतृतीयोद्देशकटीकायाम्, “ सामान्यविशेषास्मकत्वावस्तुनः क्वचिद्विशेषतस्तन्निर्देशःक्वचिच्च सामान्यतः,तत्रचक्षुर्दर्शनमिति विशेषतोऽचक्षुर्दर्शनमिति च सामान्यतः” इत्यादि । ननु श्रोत्रदशनमश्रोत्रदनिमित्यादिना प्रकारान्तरेणापि सामान्यविशेषाभ्यां तन्निर्देशसम्भव इति चेत्, सत्यम्। तथापि चक्षुषो
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy