________________
चतुर्थः सोपानः। तृतीयः। स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया तुरीयः । एकेन पदेनोभयोर्वक्तुमशक्यत्वात् । शत्शानचौ सत् इत्यादौ साङ्केतिकपदेनापि क्रमेणार्थद्वयावबोधनात् । अन्यतरत्वादिना कथश्चिदुभयबोधनेपि प्रातिखिकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । सादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः। स्थानास्त्येव सादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्थानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपविधिनिषेधकल्पनया च सप्तमः । इति सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशसभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः। नयगोचरीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यात् भेदोपचारेण वा क्रमेणाभिधायकं वाक्यं विकलादेशः इति ॥ ' इति श्रीन्यायतीर्थप्रकरणे आगमप्रमाणस्वरूपप्रतिपादनात्मा
चतुर्थः सोपानः॥४॥