________________
१९
तृतीयः सोपानः। मवतारो दुरुद्धरः। नाप्यविनाभावस्मृतये, प्रतिपन्न प्रतिबन्धस्य व्युत्पनमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः। अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहियाप्युद्भावनं व्यर्थम् । मत्पुत्रोऽयं बहिर्वक्ति एवंवरूपस्वरान्यथानुपपत्तेः इत्यादेर्बहिव्याश्यभावेपि गमकत्वस्य, स श्यामस्तत्तनयत्वात् इत्यत्र तद्भावेप्यगमकत्वखोपलब्धेः । पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्त
ाप्तिः, अन्यत्र तु बहिर्व्याप्तिः । यथानेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । अनिमानेष देशः धूमात्, य एवं स एवं यथा पाकस्थानमिति । नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्यम्, पक्षहेतुप्रयोगादेव तस्याः सद्भावात् । समर्थनमेव परपतिपत्यङ्गमास्ताम् । तदन्तरेण दृष्टान्तादिप्रयोगेपि तदसम्भवात् । मन्दमतींस्तु व्युत्पादयितुमुदाहरणोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबन्धप्रतिपत्तिप्रदेशो दृष्टान्तः । स द्वेधा साधर्म्यतो वैधयंतश्च । यत्र साधनधमसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते, स साधर्म्यदृष्टान्तः। यथा यत्र यत्र धूमः तत्र तत्राग्निः यथा महानसः । यत्र च साध्याभावे साधनस्यावश्यमभावः प्रकाश्यते, स वैधय॑दृष्टान्त:, यथाऽज्यभावे न भवत्येव धूमः यथा जलाशये । तथाभूतदृष्टान्तनिर्देश उदाहरणम् । दृष्टान्तद्वैविध्यात् उदाहरणमपि द्विधा ध्येयम् । हेतोः साध्यधर्मिण्युपसंहार उपनयः । यथा-धूमश्चात्र प्रदेशे । साध्यधर्मस्य पुनस्तत्रोपसंहारो निगमनम् । यथा तसादमिरत्र । एते पश्चापि प्रतिज्ञादयः अवयवसंज्ञयोच्यन्ते । तथाहि-पक्षप्रयोगः प्रतिज्ञा । साधनस तु हेतुः । एवमुदाहरणादि प्राग्वदिति ॥ इति श्रीन्यायतीर्थप्रकरणे स्मरणप्रत्यभिज्ञातर्कानुमानोपदेशात्मा
तृतीयः सोपानः ॥ ३॥