________________
तत्त्वार्थसूत्रम् ।
॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमतसंयतस्यैव ॥ ४९ ॥ नारकसम्मूर्च्छिनो नपुंसकानि ॥ ५० ॥ न देवाः ॥ ५१ ॥ शेषास्त्रिवेदाः ॥ ५२ ॥ औपपादिकचरमोत्तमदेहाऽसंख्येय वर्षायुषोऽनपवर्त्यायुषः ॥ ५३ ॥
इति तवार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः ॥ २॥
रत्नशर्कराबालुकापङ्कधूमतमोमहातमः प्रभा भूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताऽघोऽधः॥१॥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ॥ २ ॥ नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ॥ ३ ॥ परस्परोदीरितदुःखाः ॥ ४ ॥ संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ॥ ५ ॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपणो वलयाकृतयः ॥ ८ ॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो