SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भवत्येव । पीत-कृष्णो कथमपेक्ष्येते ? न तयोः सार्थकता प्रतिभाति किञ्चित् । मुखाकृतिरपि शरीरावयवप्रमाणरेव शोभते । अन्यच्च किमर्थञ्च तस्चेतश्च धावनमीश्वरस्य संघटते ? स तु स्वयमेव सर्वव्यापको विभुः । तस्य किं प्रयोजनं धावनरुपद्रवितु प्रारणायामिव ? का आवश्यकता तस्य हृष्टपुष्टशरीरस्य ककुदस्य चेति ? भगवान् यदि अतीव सहिष्णुः शीतलहृदयः विश्व पश्यति । जगतो रक्षा कः कुर्यात् ? अत एवाहं ब्रवीमि ईश्वरोऽत्यल्पनिद्रावान्, जागृतिमयः, रत्तिमान् एवास्ते तदैव विश्वकार्य व्यवस्था पयितु सम्भवतीति । श्वानोक्त निशम्य सत्त्वरमज उत्थाय वक्त मारेभेभगवान्, न सिंह-व्याघ्राविव क्रूरः हिंसको वा । हस्तिरिव नाभिमानी, नाश्व इव चपलः, न च वृषभ इव मन्दः, गर्दभ इव नासभ्यः, न च श्वान इव रात्रावपि जागरणशीलश्चिन्तातुरो वेति । किमप्यरमाकूतमहमुद्घाटयामि । इति स्वमतप्रकाशनोत्सुकेऽजे सति सिंह-व्याघ्रौ गर्जनपुरस्सरमवोचताम् किमजोऽपि वक्त मुत्सहते ? किमसावपि विचारपदवीमावहति मूर्खः । किमस्माभिर्जगति दुराचारः जगत्कर्तृत्व-मीमांसा ८
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy