________________
।
प्र...श...स्ति
[अनुष्टुप् छन्द:] नेत्राकाशशरव्योम
युग्मवर्षे सुवैक्रमे। वर्षादौ कात्तिके मासे ,
___ मङ्गले पूणिमा दिने ।। १ ।। विश्वप्रसिद्ध-तीर्थेऽस्मिन् ,
__ श्रीराणकपुरे वरे। शुभोपधान - वेलायां ,
मङ्गले मङ्गलप्रदे ।। २ ।। नेमि - लावण्य - दक्षाणां ,
गुरूणां कृपया मया । विश्वकर्तृत्वमीमांसा,
- कृता सुशीलसूरिया ॥ ३ ॥ विश्वकत्त त्व-जिज्ञासा
दत्तचित्तानुवत्तिनाम् । बोधनार्थं च मीमांसा ,
वीतराग - मतानुगा ।। ४ ।। आगमतत्त्व - संशुद्धया ,
बुद्धया वै कल्पिता कृतिः । यावत् सूर्य-शशाङ्कौ च ,
भातु तावदिय कृतिः ।। ५ ।।