________________
उपसंहार
प्रपञ्चाञ्चितस्यास्य संसारस्य न कोऽपि कर्त्ता परमेश्वरः, परमात्मा, न देवो न दानवः, न मनुष्यास्तिर्यंचो वेति । न चाऽपि ब्रह्मा-विष्णु-महेश्वराः ।
नायं विश्वो भूतकालेऽपि केनाऽपि प्राणिनारचितः, न वर्त्तमानकालेऽपि चाऽस्य निर्माता कश्चित्, न भविष्यतीत्यवधार्यम् । एतावतैव सर्वज्ञविभुभाषित जैनदर्शने त्रिकालदर्शिभिस्तीर्थङ्करैः श्रुतकेवलीभिर्गणधरैमहर्षिभिश्च पूज्यागमशास्त्रेषु विश्वकर्तृत्वविषये यत्त्रिकालाबाधितं प्रोक्तं तत् तु सत्यं वास्तविकञ्चेति । तदाधारेणैव मयाऽपि विश्वकर्तृत्वमीमांसा संग्रथितेति विज्ञाय तत्र ज्ञाताज्ञातभावेन गच्छतः स्खलेनन्यायेन वा क्वचिदपि मदीया त्रुटिश्चेत् 'मिच्छामि दुक्कड' कृत्वा वच्मि - यदयं संसारोऽनाद्यनन्तश्चेति ।
शिवमस्तु सर्वजगतः,
,
परहित- निरता भवन्तु भूतगरणाः ।
दोषाः प्रयान्तु नाशं,
सर्वत्र सुखी भवन्तु लोकाः ॥ १ ॥
00