________________
तदुपभोगयोग्यता साधनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति ।
नाप्यागमस्तत्साधकः स हि तत्कृतोऽन्यकृतो वा स्यात् ? तत्कृत एव चेत् तस्य सर्वज्ञतां साधयति तदा तस्य महत्त्वक्षतिः । स्वयमेव स्वगुणोत्कीर्तनस्य महतामधिकृततत्त्वात् । अन्यच्च, तस्य शास्त्रकर्तृत्वमेव न युज्यते । शास्त्रं हि वर्णात्मकम् । ते च ताल्वादिव्यापारजन्याः । स च शरीरे एव सम्भवी। शरीराभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः। अन्यकृतश्चेत् सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ? सर्वज्ञत्वे तस्य द्वतापत्त्या प्रागुक्त कत्वाभ्युपगमबाधः तत्साधकप्रमाणचर्यायामनवस्थापातश्च । ____ असर्वज्ञश्चेत् कस्तस्य वचसि विश्वासः ? किं बहुना ईश्वरस्य विश्वकर्तृत्वे हठवादः परित्याज्यः । ईश्वरः शुद्धः बुद्धः स्वीकार्यः । नास्माकं क्षतिः किन्तु विनम्रोऽयमनुरोधो यदस्मिन् कर्तृत्ववादे दोषान् परिशीलय । न कथमपीश्वरः कलंकथितन्यस्तत्र भवतेतिशम् ।
विश्वकर्तृत्व-मीमांसा-२१