________________
द्वितीयपक्षे तु सिद्धसाध्यता। अस्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्त्रयक्रोडी - करुणा भ्युपगमात् ।
यदि परमेवं भवत् प्रमाणीकृतेन वेदेन विरोधः । तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्-"विश्वतश्चक्षुरुतविश्वतो मुखो विश्वतः पाणिरुतः विश्वतः पात्' इत्यादिश्रुतेः' ।"
यच्चोक्त तस्य प्रतिनियतदेशवतित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपत्तिरिति । तत्रेदं पृच्छयते । स जगत्त्रयं निर्मिमारणस्तक्षादिवत् साक्षाद् देहव्यापारेण निमिमीते, यदि वा सङ्कल्पमात्रेण ?
प्रथमपक्षे एकस्यैव भूभूधरादेविधानेऽक्षोदीयसः कालक्षेपस्य सम्भवात् ब्रहीयसाप्यनेहसा न परिसमाप्तिः । द्वितीयपक्षे तु संकल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः । नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणेव तत् तत्कार्यसम्पादनप्रतिपत्तः ।
१. शुक्लयजुर्वेद माध्यदिन संहितायां सप्तदशेऽध्याये १६ मन्त्रे ।
विश्वकर्तृत्व-मीमांसा-१७