________________
तत्रैकत्वचर्चस्तावत् । बहूनामेककार्यकरणे वैमत्यसम्भावना इति नायमेकान्तः ।
अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमनः, अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां नैकसरघानिर्वतित्त्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात् ।
अथ तेष्वप्येक एव ईश्वरः कर्तेति ब्रषे। एवं चेद् भवता भवानीपति प्रति निष्प्रतिमा वासना, तहि कुविन्द कुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एकः किं न कल्प्यते। ___ अथ तेषां प्रत्यक्षसिद्ध कत्त त्वं कथमपह्नोतु शक्यम् ? तहि कोटिकादिभिः किं तव विराद्धं यत् तेषामदृश्यतादृशप्रयाससाध्यं कर्तृत्वमेकहेलय चापलप्यते, तस्माद् वैमत्यभयाद् महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यान्तवल्लभपुत्रकलत्रादि परित्यजनेन शून्यारण्यानीसेवनमिवास्ते ।
तथापि सर्वगतत्वमपि तस्य नोपपन्नम्। तद्धि शरीरात्मना ज्ञानात्मना वा स्यात् ?
प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वाद् इतरनिर्मेय पदार्थानामाश्रयानवकाश: ।
विश्वकर्तृत्व-मीमांसा-१६