SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रकारः कोशपान - प्रत्यायनीयः तत्सिद्धी प्रमाणाभावात् । इतरेतराश्रयदोषापत्त ेश्च । सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येयतव्यम् । तत् सिद्धौ च माहात्म्यविशेषसिद्धिरिति । द्वतीयिकस्तु प्रकारो न संचरत्येव विचारगोचरे, संशयानिवृत्त ेः । किं तस्यासत्त्वाद् अदृश्यशरीरत्वं वान्ध्येयादिवत् किं वास्मदाद्यदृष्ट-वैगुण्यात् पिशाचादिवद् इति निश्चय.... अशरीरश्चेत् दृष्टान्तदान्तिकयोर्वैषम्यम् । घटादयो हि कार्यरूपाः तदा अशरीरस्य च सतस्तस्य सशरीर-कर्तृ का-दृष्टाः । कार्यप्रवृत्ती कुतः सामर्थ्यम् ? श्राकाशादिवत् । तस्मात् सशरीराशरीर लक्षणे पक्षद्वयेऽपि कार्यत्व हेतोर्व्याप्यसिद्धिः । किञ्च त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः । धर्म्येकदेशस्य तरु विद्युदभ्रादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतु भणनात् । तदेवं न कश्चिद् जगतः कर्त्ता । एकत्वादीनि तु जगत्कर्तृ त्वव्यवस्थापनायानीयमानानि तद् विशेषरणानि षण्ढं प्रति कामिन्याः रूप-संपत्न्निरूपणप्रायाण्येवं तथापि तेषां विचारासहत्वख्यापनार्थं किञ्चिदुच्यते । विश्वकतृत्व-मीमांसा - १५
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy