________________
सम्भावनास्पदम् । तथा च पूज्यतार्किकशिरोमणि
श्री सिद्धसेन दिवाकरः
सद्धर्मबीजवपनानघ कौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् ।
तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो
अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् इति ब्रूमः । यद्तावद् उक्त परः - ' क्षित्यादयो बुद्धिमत् कर्तृ काः कार्यत्वाद् घटवदिति । तद् प्रयुक्तम् । व्याप्तेरग्रहणात् । ' साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसम्वादः | स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् ? सशरीरोऽपि किमस्मदादिवत् दृश्यशरीरविशिष्टः, उतपिशाचादिवददृष्टशरीरविशिष्ट: ? प्रथमपक्षे प्रत्यक्षबाधः तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादो कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणनैकान्तिको हेतुः ।
मधुकरीचरणावदाताः ॥
द्वितीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषकारणम्, ग्राहोस्विदस्मदाद्यदृष्टवै गुण्यम् ? प्रथम
१. द्वितीय द्वात्रिंशिका श्लोक - १३ ।
विश्वकत्तुं त्वमीमांसा - १४