SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सम्भावनास्पदम् । तथा च पूज्यतार्किकशिरोमणि श्री सिद्धसेन दिवाकरः सद्धर्मबीजवपनानघ कौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् इति ब्रूमः । यद्तावद् उक्त परः - ' क्षित्यादयो बुद्धिमत् कर्तृ काः कार्यत्वाद् घटवदिति । तद् प्रयुक्तम् । व्याप्तेरग्रहणात् । ' साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसम्वादः | स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् ? सशरीरोऽपि किमस्मदादिवत् दृश्यशरीरविशिष्टः, उतपिशाचादिवददृष्टशरीरविशिष्ट: ? प्रथमपक्षे प्रत्यक्षबाधः तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादो कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणनैकान्तिको हेतुः । मधुकरीचरणावदाताः ॥ द्वितीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषकारणम्, ग्राहोस्विदस्मदाद्यदृष्टवै गुण्यम् ? प्रथम १. द्वितीय द्वात्रिंशिका श्लोक - १३ । विश्वकत्तुं त्वमीमांसा - १४
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy