SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ किञ्च, तस्य सर्वगतत्वेऽङ्गीक्रियमाणेऽशुचिषु निरन्तर - सन्तमशेषुनरकादिस्थानेष्वपि तस्य वृत्तिः प्रसज्यते । यथा चानिष्टापत्तिः । श्रथ युष्मत् पक्षेऽपि यदा ज्ञानात्मना सर्वं जगत् त्रयं व्याप्नोतीत्युच्यते तदा शुचि रसास्वादीनामप्युपालम्भसंभावनात् नरकादि दुःख स्वरूप संवेदनात्मकतया अनिष्टापत्तिस्तुल्यैवेति चेत्, दुःखानुभवप्रसङ्गात् तदेतदुपपत्तिभिः प्रतिकत्तुमशक्तस्य धूलिभिरिवाषकरणम् । यतो हि ज्ञानमप्राप्यकारिस्वस्थानस्थमेवविषयं परिच्छिनत्ति न पुनस्तत्र गत्वा । तत् कुतो भवदुपालम्भ: समीचीनः । न हि भवतोऽप्यशुचिज्ञानमात्रेण तद् रसानुभूतिः । तद्भावे हि स्रक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्ध तत् प्राप्तिप्रयत्न वैफल्यप्रसक्तिरिति । - यत्त ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम् तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति । अस्य मतिः सर्वशास्त्रेषु प्रसरतीति । न च ज्ञानं प्राप्यकारि तस्यात्मधर्मत्वेन बहिर्निगमाभावात् । बहिर्निंगमे चात्मनोऽचेतनत्वतया प्रजीवत्वप्रसङ्गः । धर्मिणमतिरिच्य क्वचन केवलो विलोकितः । यच्च परे दृष्टानयन्ति यथा - सूर्यस्य किरणा: गुणरूपा अपि सूर्याद् । न हि धर्मो विश्वकर्त्तृत्व-मीमांसा - १८
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy