SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स चैक इति । च पुनरर्थे । स पुन:-पुरुषविशेषः, एक:-अद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे परस्पर-विमतिसम्भावना या अनिवार्यत्वात् एकैकस्य वस्तुनोऽन्यान्यरूपतयानिर्माणे सर्वसमञ्जसमापद्यत इति । तथा स सर्वग इति । सर्वत्र गच्छतीति-सर्वव्यापी । तस्य हि प्रतिनियतदेशत्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वति पदार्थसार्थानां यथावनिर्वाणानुपपत्तिः । कुम्भकारादिषु तथा दर्शनाद् । अथवा सर्वं गच्छति-जानातीति सर्वज्ञः । 'सर्वे गत्यर्थाः ज्ञानार्थाः' इति वचनात् । सर्वज्ञत्वाभावे हि यथोचितोपादानकरणाद्यनभिज्ञत्वाद् अनुरूपकार्योत्पत्तिर्न स्यात् । तथा स स्ववशः - स्वतन्त्रः । सकलप्राणिनां स्वेच्छया सुख-दुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम् ईश्वरप्रेरितो गच्छेत, स्वर्ग वा श्वभ्रमेव वा। -अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । पारतन्त्र्ये तु तस्य परमुखापेक्षितया मुख्यकर्तृत्वव्याघाताद् अनीश्वरत्वापत्तिः। तथा स नित्य इति । अप्रच्युतानुत्पन्नस्थिरैकरूपः । तस्य हि अनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः। अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते। यश्चापरस्तत्कर्ता विश्वकर्तृत्व-मीमांसा-११
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy