________________
अनेकस्वोकृतेषु विवादसम्भवश्चेद्, तदा तु भवत् प्रतिपादितेश्वरगुणेषु न्यूनता प्रतीतिः । विवादपरानस्य ईश्वरस्य अविश्वसनीयत्वात् ।।
अनेन प्रकारेण ईश्वरकर्तृत्वसिद्धेः भवतां सकला अपि प्रयासा विफली भविष्यन्तीति कृत्वेश्वरसत्तैव नास्तीति स्वीकार्यम् ।
परम पूज्य कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रवरविरचित 'अन्ययोगव्यवच्छेदद्वात्रिंशिका' स्तवने कथितः श्लोकोऽयमपि तदर्थपरः सम्यग् अनुशीलनीय:कर्तास्ति कश्चिद् जगतः स चैकः ,
स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युः
स्तेषां न येषामनुशासकस्त्वम् । 'जगतः प्रत्यक्षादिप्रमारणोपलक्ष्यमान चराचरस्य विश्वत्रयस्य कश्चिद् अनिर्वचनीयस्वरूपः पुरुषविशेषः, कर्ता-स्रष्टा, अस्ति-विद्यते। ते हि इत्थं प्रमाणयन्ति । उर्वी-पर्वत-तर्वादिकं सर्वं बुद्धिमत्कर्तृ कम् । यद् यत् कार्य तत् तत् सर्वं बुद्धिमत्कर्तृकम् । यथा-घटः तथा चेदं तस्मात तथेति । व्यतिरेके व्योमादि । यश्च बुद्धि
विश्वकर्तृत्व-मीमांसा-६