SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जानाति यत् तेन यो गर्तः कृतः तन्निष्ठप्राकाशोऽपि तेनैवकृतः । यद्यस्य तात्पर्यं परिवर्तनशीलत्वं तहि तद्यप्यसङ्गतं स्यात् यतो हि ईश्वरस्य परिवर्तनशीलत्वं विकारित्वं वा कैरपि न तक्ते । न च कल्पयितुं शक्यते । तस्यापि निर्माता [ कर्तेति ] स्वीकारेऽनन्तकर्तृत्वं प्रसङ्गः स्यात् । एवं चेदीश्वरः कर्त्ता तदा तु तस्यापि विकारित्वं परिवर्तनशीलत्वं प्रतिपद्येत । यतो हि तस्य कार्यमपि परिवर्तनशीलम् । सोऽपि निर्मितौ लीनः । । एतद्रिक्तं जानीमो वयं यत् कदाचिद् घटितमघटितं वा भवेत् तदेव कार्यम्, किन्तु जगत्तु स्वरूपे तिष्ठति । तर्क्यते तावद् यथा - लतावृक्षादिकार्यं तदा तथाकथित ईश्वरोऽपि कार्यं भविष्यति । यतो हि तस्येच्छा विचाराः विभिन्नसमयेषु विभिन्नरूपेण कार्याणि कुर्वन्ति तदा ते ईश्वरे निहिताः । तस्मात् कार्यं जगत् । नन्विच्छा विचाराणामाधारेण कार्यं चेदणुरपि कार्यं स्यात् । यतो हि तापेन तेषां वर्णेषु परिवर्तनानि भवन्ति । यदि तुष्यति दुर्जनन्यायेन स्वीक्रियते यज्जगत्कार्यम् । प्रत्येकस्य कार्यस्यैकं कारणं स्वीकरणीयमनिवार्यम् । एवमपि नेदमावश्यकं यद् बुद्धिमान् ईश्वरः । चेतनः कर्त्तेति । विश्वकर्तृत्व-मीमांसा -४
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy