________________
प्रमाणनयतत्वालोकालङ्कारः। ३७ स्ववचननिराकृतसाध्यधर्माविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम्॥४५॥ अनभीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिकएव कलशादिरशासतिक एक्वेति वदतः ॥४६॥असिद्धविरुद्धानकान्तिकास्त्रयोहेत्वाभासाः॥४७॥ यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयतेसोऽसिद्धः॥४८॥ सद्विविध उभयासिद्धोऽन्यतरासिद्धश्च ४९ उभयासिद्धो यथा परिणामीशाब्दश्चाक्षु. षत्वात् ॥५०॥
अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञा. | नेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात्। ५१।