________________
३६ प्रमाणनयतत्वालोकालङ्कारः । प्रतीतसाध्यधर्मविशेषणां यथाहतान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्तिजीव इत्यादि ॥ ३९॥
निराकृतसाध्यधर्मविशेषणः प्रत्याक्षानुमा नागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥ ४० ॥ प्रत्यक्षनिराकृतसाध्यधर्म्मविशेषणो यथा नास्तिभूतविलक्षण आत्मा ॥ ४१ ॥ अनुमाननिराकृत्साध्यधर्मविशेषणो नास्ति सर्वज्ञो वीतरगो वा ॥४२॥ आगमनिराकृत साध्यधर्म विशेषणो यथा जैनै रजनिभोजनं भजनीयम् ॥ ४३ ॥ लोकनिराकृतसाध्यधर्म्मविशेषणों यथा नापारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥
यथा