________________
प्रमाणनयतत्वालोकालङ्कारः। ३५
देषु सप्तद्वीपममुद्रज्ञानम् ॥ ३० ॥ अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् ॥ ३१॥ अननुभूते मुनिमण्डलेतन्मुनिमण्डलमितियथा तुल्ये पदार्थ स एवायमित्येकसिश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम्॥३३॥ यमलकजातवत् ॥३४॥ असत्यामपिव्याप्तौतदवभास्ताभासः३५ सश्यामोमैत्रतनयत्वात् इत्यत्र यावान मैत्रतनयः सश्यामः इति यथा ॥३६॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥३७॥ तत्र प्रतीतानिराकृतानभीप्सितसाध्यवर्मविशेषणास्त्रयः पक्षामासाः ॥३८॥..