________________
३४ प्रमाणनयतत्त्वालोकालङ्कारः।
भासम् ॥ २३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः॥२४॥ यथासन्निकर्षाद्यस्वसंविदितपरानवमासकज्ञानदर्शनविपर्ययसंशयानध्यवसायाः। तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥२६॥ सांव्यवहारिकपत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं दुःखे सुखज्ञानञ्च ॥ २८ ॥ पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २१॥ यथाशिवाख्यस्य राजर्षरसंख्यातद्वीपसमु.