________________
___ प्रमाणनयतत्त्वालोकालङ्कारः। १७ तत्त्वेन निर्व्यापारत्वात् ॥८॥ स्वव्यापारापेक्षिगी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ६९॥ नव व्यवहितयोस्तयोर्व्यापारपरिकल्पनंन्या यमतिप्रसक्तः ॥ ७॥ परंपराव्यवहितानां परेषामपि तत्कलनस्य निवारयितुमशक्यत्वात् ॥ ७१॥ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपतेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः७२ घनिःपरिणतिमान प्रयत्नानन्तरीयकत्वात् यःप्रयत्नानन्तरीयकःस परिणतिमान यथासम्मो यो वा न परिणतिमान सन प्रयत्नान