________________
१३ प्रमाणनयतत्त्वालोकालङ्कारः । यथा चेतनाऽचेतनयोः ॥६२॥ उपलब्धेरपि दैविध्यमाविरुद्धोपलब्धिर्विरुदोपलब्धिश्च ॥६३॥ तत्राऽविरुद्रोपलब्धिर्विधिसिद्धौ षोढा ६४॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति॥६५॥ तमखिन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्रशक्तरप्रतिस्खलनमपरकारणसाकल्यञ्च६६ पूर्वचरोत्तरचरयोर्नस्वभावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्भात्॥६७॥ नचातिकान्तानागतयोर्जाग्रहशासंवेदनमरणया प्रबोधोत्पातौ प्रति कारणत्वं व्यवहि