________________
१० प्रमागनयतत्त्वालोकालङ्कारः । नहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिख धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥१७॥ आनुमानिकपतिपत्त्यासरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धोधर्मी ॥१८॥ धमिणः प्रसिद्धिः क्वचिद्रिकल्पतः कुत्रवित्प्रमाणत:क्यापि विकल्पप्रमाणाभ्याम् १९ यथा समस्तिसमस्तवस्तुवेदी क्षितिधरकन्धरेयंधूमधजवती धनिः परिणतिमानिति२०॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२१॥ साध्यस्य प्रतिनियतमिसंबन्धिता प्रसिद्धये हेतोरुपसंहारवचनवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः ॥२२॥ त्रिविधं साधनमभिधायैव तत्समर्थनं विद