________________
उद्देश्यताविधेयताविचारः ]
[ ६६ स्य शक्योपपादनत्वे प्रतीतिभ्रमत्वकल्पनाया अन्याय्यत्वात् । न च वह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वावच्छिन्नाभावस्यैव तद्विषयत्वोपगमान्नानुपपत्तिः तादृशानुमितेरतथात्वादि'(अतिरिक्तविषयतानभ्युपगमेऽपि न तथाविधप्रत्ययानुपपत्तिरित्य)ति वाच्यम् , तथा 'सत्यपि 'वह्निव्याप्यधूमवान् पर्वतो घटव्याप्यवानिति' परामर्शजन्यानुमित्यनंतरं तथाप्रतीत्यनुपपत्तितादवस्थ्यात् । अनुमितिपरामर्शयोः कार्यकारणभावाग्रहदशायामपि तादृशप्रत्ययस्य सर्वानुभवसिद्धत्वात्तादृशाभावस्य तद्विषय(क)त्वासंभवाच्च ।
अथैवमपि विधेयत्वमेवातिरिक्तमास्ताम् , उद्देश्यत्वं तु विशेष्यत्वरूपमेवास्तु । किं च, विधेयतावद् विधेयतात्वमप्यवश्यमतिरिक्तं स्वीकरणीयम् , अन्यथा विधेयतानां तत्तद्विधेयादिभेदेन भिन्नतयाऽननुगमात्तद्घटितोपदर्शितधर्मावच्छिन्नप्रतियोगिताकस्याभावस्यैकस्यासंभवात् , तावदभाव. कूटस्य दु यतया तादृशप्रतीत्यनुपपत्तितादवस्थ्यात् । तथा चातिरिक्तविधेयत्वादिकल्पनमनर्थकम् , 'पर्वतो वह्निमानि'. त्याद्याकारकप्रत्यक्षसाधारणवन्यादिप्रकारतायां विधेयतात्वस्वीकारेणेवोपपत्तेः ।
न च तादृशप्रत्यक्षादिसाधारणवान्यादिप्रकारतातो 'वह्निमान् पर्वतो घटवानि'त्यादिज्ञानीयप्रकारताया भेदे
५. ( ) कोष्टगतः पाठः दे०प्रतावधिकः । २-'सत्यपि पूर्वोक्तसमूहालम्बनजन्यतथाविधानुमित्यनन्तरं तथाः' इति दे ।