________________
१२]
[ कूपदृष्टान्त
वरिंदाणं ॥ [पूजा पश्चा. गा. ४७-४८]" ति । ततो भगवास्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत् । यथा अयं दुर्गत. नारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम नृपो भविष्यति । स च कदाचित्प्राज्यं राज्यसुखमनुभवन् मण्डूकं सःण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना अस्पमानमवलोक्य भावयिष्यति, यथा-"एते मण्डूकादयः परस्परं असमाना महाहेमुखमवशा विशन्ति, एवमेतेऽपि जना बलवन्तो दुर्वलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति" इति भावयंश्च प्रत्येकबुद्धो भविष्यति । ततो राज्यसम्पदमवधूयश्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्यसेत्स्यति इति गाथार्थः ॥६॥
यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति,-"भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणादौ । एत्तो विसुद्धभावो, अणुहवसिद्धोचिअ बुहाणं" ॥ तथा "एसो
चेव इहं विही, विसेसओ सव्वमेव जत्तणं ।। जह रेहति तह सम्म, कायव्वमणण्णचिठेणं ॥ वत्थेण बंधिऊणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तहा, देहम्मि वि कंडयणमाइ [पूजापञ्चाशके गा. ११-१९-२०]॥" इत्यादि ।
नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथा च कथं न तत एकविधक बन्धः १ न च