________________
विशेषवादः ]
[ १११
सम्बन्धविशेषकल्पने तव रसनाया अव्याहतप्रसरत्वात् । योगिनो विशेषमीक्षन्त इति चेत् ? तहिं त एव प्रष्टव्याः किं ते विशेषमतिरिक्तमीक्षन्तेऽनतिरिक्तं वेति श्रद्धामात्रगम्य एवायं विशेषपदार्थः।
___ अस्माकं तु विशेषपदार्थो वस्तुन एव व्यावृत्त्यंशः । घटादि गतानां पटादिव्यावर्तकधर्माणां पटादिव्यावृत्तीनां च कथंचिदघटादिरूपत्वात् । पटादिव्यावृत्तीनां स्ववृत्तित्वांशेऽभेदस्य नियामकस्य कलप्तत्वेन घटादिवृत्तित्वांशेऽपि तस्यैव नियामकत्वौचित्यात् । अभेदविशेषणतयोद्वयोस्तनियामकत्वे गौरवात् । न चैवं शकटादावपि पटव्यावृत्यात्मनो घटस्योपलम्भाऽऽपत्तिस्तत्त्वेन तदुपलम्भस्येष्टत्वाद् , घटत्वेन घटोपलम्भे तु घटत्वावच्छिन्नस्य नयनाभिमुख्यं नियामकमिति न दोषः । अस्तु वाऽनन्तपर्यायात्माकत्वाद. स्तुनो घटत्वावच्छिन्नायास्तस्या घटात्मकत्वेऽपि तदभावावच्छिन्नायास्तस्या अतदात्मकत्वम् , अनेकान्ताऽविरोधात् । प्रतीयते खल्वेकस्यामगुल्यामग्रावच्छिन्नाऽपराङ्गुलिसंयोगवत्तादात्म्येऽपि मूलावच्छिन्नतद्वभेदः । नचैवं देशस्कन्धः रूपान्तराद्यवच्छिन्नभेदाभेदादिघटितबहुधर्मसमावेशात् प्रतीतिनियमानुपपत्तिः, व्यवहाराद्यभ्यासवशाद्यथाक्षयोपशमभेदं तनियमोपपत्तेः, इति दिक् ॥
[३-विशेषवादः समाप्तः]