________________
७६
न्यायावतारः
000000000000003000000000000000000000000000000000000000000000000000000000606566060680806
नया अत्र समे सन्ति, लक्ष्यताभिमुखास्तथा । स्थिता अपरीक्षिताश्च ते तदाऽनेकान्तवादता ||
श्रत एव च लक्षणेन कृतो निर्देशोऽत्र 'सम्पूर्णार्थे'त्यादिना । अन्यथा ब्रूयुरन्यत्राभिहितागमलक्षणवत स्याद्वादश्रुतमाप्तोक्तमिति । 'उच्यते' इति तु लक्षणाधीना हि लक्ष्यता । यत्रैतल्लक्षणं तदिदं स्याद्वादश्रुतमित्युच्यते, न तु रागमात्रेण । न चान्यस्य मिध्याश्रुततापादनं द्वेषोपहितं किन्तु तथा भावात्तस्येति ज्ञापनाय । यदाहुरन्यत्राप्यचिंत
,
चरणाः
स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । नामस्त्यजामो वा, किन्तु मध्यस्थया दृशे ॥१॥ ति ।
सतां न स्वान्यभेदोऽस्ति विश्व ऽपि हितकाङ क्षिणाम् । गुणाढया यान्ति नश्यन्ति दोषव्याप्ताः स्वयं ततः ॥ १ ॥
सतां गुणाः सपक्षा य- द्विपक्षा गुणवर्जिताः । स्युस्तत्राद्भुतमीचे नो, पुष्यत्यदयेम्बुजम् ॥२॥
अनेकान्त सन्तो, भक्तिप्राग्भार निर्भराः । दृश्यन्ते तत्र नान्योस्ति, हेतुः सद्वस्तुनिर्णयात् । ३ ।
एवं सप्रपञ्चं प्रमाणं प्रमेयं च निरूप्यापि शैषीभूतं प्रमातारं निरूरूपयिषिषत्र आहु:
-
प्रमाता स्वान्य निर्भासी, कर्त्ता भोक्ता विवृत्तिमान् । स्वसंवेदन संसिद्धो, जीवः क्षित्याद्यनामकः ॥ ३१ ॥ प्रमिमीते प्रमापयति वस्तु तत्स्वरूपं वेति प्रभाता, प्रमिनोति