________________
न्यायावतारः
*.....................................................0000000.............................................00000000000000000066@5.000000
तथा 'सूत्रो कस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं नः प्रमाणं जिनाभिहित' ॥ १ ॥
मित्यादिवदवसेयम् । यतस्तेपि द्रव्यार्थिक - पर्यायार्थिकाद्याः क्रमेण स्वाभिमतं द्रव्यपर्यायस्तदन्यद्वा व्यवस्थापयन्तोऽपीतरमुपेक्षयन्तः कथमिव सम्पूर्णार्थदेशकत्वाभावात प्रमाणतां सम्यक्त्ववाच्यतां वा प्रतिपद्येरन् । तदेतदुक्तमेव नयकाण्डे नयनिरूपणानिपुणैः 'तरह सव्वेवि नया मिच्छादिट्ठी 'त्ति । हेतुरप्येष एवोदितस्तत्र । यत आहु:- 'सपक्खपडिवन्नत्ति | नयन्याभासयोरेतावानेव भेदो यदाघोऽभिप्रेतादितरान्धर्मानप्रतिपादयन्नेव स्वाभिमतं समर्थयति । परस्तुस्वाभिमतं समर्थ यन्नपहनुते तदन्यान् यथा तथा । तथा च तस्योल्ल खः सदेवेति । परं सम्पूर्णार्थादेशकत्वाभावरूपं मिध्यात्वं तूभयत्राप्यविशिष्टमेव । विशेषेणा नेनैव आद्यस्य सम्यक्त्व हेतुता स्यात् तत्र भजनाप्रक्षेपमात्रस्य न्यूनत्वात् । अन्यत्र तु निरस्य एकान्ताभ्युपगमः । सति च तस्मिन्निरा से उपनीतायां भजनासुधावृष्टौ स्यादेव तस्यापि सम्यक्त्वहे तुता । यवोचन् ते उ भयणोवणीया सम्पदंसणमणुत्तरं होंति'त्ति सत्यमुक्तं 'सम्पूर्णार्थविनिश्चायति । तथात् किमित्याह - 'स्याद्वादश्रुतमुच्यते ' इति । स्यादित्य ने कान्तद्योतकमभ्ययम् । ननु न दृश्यते इदं द्योतकेषु चादिष्विति चेत् । सत्यं परं तानि न परिगणितानि, किन्तूपलक्षितानि । अत एव चादिशन्दोपन्यासेऽपि बहुवचनमकारि शब्दानुशासने सूरिभिः । शैलीयमाचार्याणामादिशब्दोपन्यासेऽपि बहुवचनेनाकृतिगणद्योतनमिति । उच्यते चान्यत्रापि --
'इयन्त इति सङ्ख्यानं, निपातानां न विद्यते । प्रयोजनवशादेते, निपात्यन्ते पदे पदे ॥ १ ॥ इति ।
यद्वा-अस्त्येव विभक्तिप्रतिरूपकाणां सूत्रकृद्भिरभिमतान्ययता । अनेकान्तद्योतकं स्यादिति पठितं तत्र ज्ञेयम् । तस्य वदनं प्रतिपादनं