________________
न्यायावतारः
६६
boobedBadbobobb..........00000000000000000000000000000000000000000000 0000000000000000
पार्थोऽनेन पुनर्निरूप्यत इति क्षन्तव्योऽयमेकः सूरेरपराधः । तत्त्वसस्तु नयानां कथं प्रमाणता समापद्यते इति दर्शनाय तेषां प्रागुच्यमानं स्वतन्त्रं स्वरूपं न दोषमावहति । यद्वा स्याद्वादश्रतस्य सम्पूर्णार्थवाचकताज्ञापनायैतदिति, सकलादेशि प्रमाणं षा नैकदेशविशिष्टमर्थं न गृहणाति । शते गृहीते गृहीता एव स्युः पञ्चाशदिति माभूत्तेषां नयतापत्तिरिति निष्ठाशब्देन तद्वयवच्छेदः । यतो न प्रमाणेनैकदेशविशिष्टतयैवार्थो निश्चीयते किन्तु यावद्धर्म विशिष्टतया । अत एव च 'स्यान् सदिति प्रमाणवाक्योल्लेखः सङ्गच्छते । किमित्याह- 'तवर्त्मनि प्रवृत्ते 'रिति । तत्राश्रावीति श्रुतम् । श्रदितो हि भगवानवाप्त केवल: तथास्वाभात्र्यात् प्रत्रचन प्रवर्त्तनफल कतीर्थकर नामकर्मोदयतः कृतार्थीSपि भव्योपकाराय तीर्थं प्रवर्त्तयन्नाख्यात्यर्थम् - 'अत्थं भासइ अरिह 'त्ति वचनात् । ततश्च प्रवर्त्तते अनेकातिशयरत्नरत्नाकरगणभृद्बुद्धिपटगृहीतार्थविनिर्मितपुष्पमालोपमितोत्तमाङ्गधार्यद्वादशाङ्गीरूपं तीर्थमिति सत्यमुक्तम् श्रुतत्वम् । उक्त च- सुत्तं गंथंति गणहरा निउणं'ति । तदेव वर्त्म मार्गः । नान्तरेणाऽज्गममन्योऽस्त्यत्रा पदार्थावबोधस्य, अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये न मानमागमोदन्यदस्ति परं तच्च जिनोदितमितिवचनात् । तत्र श्रुतवर्त्मनि प्रवृत्तेः पूर्वोक्तानां नयानां प्रवर्त्तनात् । एतेन ज्ञापितं चैतत् यन्नागमवाक्यमेकमपि विद्यते नयप्रवृत्तिशून्यम् । उक्तम् च श्रुतकेवलिपादैरपि -
'नत्थि नएहिं विहुणं सुत्तं अत्थो अ जिण मए किंवि'त्ति । पूज्यप दैरपि 'न सुतमित्ते अत्थपडिवत्ती । अत्थगई वि अ नयवायगहणलीणादुरद्दिगम्म' त्ति । यच नाधुना नयसमवतारः श्रुते, तदपि मेघादिहान्या अनुयोगपृथक्करणादेव । तदुक्तं -
मूढनइयं सुयं कालियं तु न नया समोयरंति इह । अपुहुत्ते समोयारो णत्थि पुहुत्ते समोयारो ॥१॥ [विशेषा०]