________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
न चैवमस्य, प्रतिसमयं सकलात्मग्रहणात् । ननु च द्वितीयसमये _ 'नाणंमि दंसणंमि अ, एतो एगयरंमि उवउत्ता। सबस्स केवलिस्स वि जुगवं दो णत्थि उवओग॥त्तिपारमर्षवचनात् केवलदर्शनोपयोगेन कथमिव सततताऽस्येति चेत् । कः किमाह-यतोन तावदभि. मतमभियुक्तानामेतद्यदुत- केवलज्ञानदर्शनयोः समयभेदेनोपयोगभेदः। तथात्वे तु केलिनामपि समयान्तरेणासर्वज्ञत्वासर्वदर्शित्वाssपत्तेः । यदाहुः पूज्यपादाः सप्रपञ्च
संतंमि केवले दसणमि नाणस्स संभगे नत्थि । केवलनाणंमि अदंसणस्स तम्हा सणिहणाइं ॥१॥ दसणनाणावरणक्खए समामि कस्स पुन्वयरं । होज्ज समं उव्वाओ हंदि दुवे नत्थि उवओगा ॥२॥ जइ सव्वं सायारं जाणइ सव्वसमएण सव्वष्णू । जुज्जइ सयावि एवं अहवा सव्यं न जाणाइ ॥३॥ परिसुद्धं सागारं अविअत्तं दसणं अणागारं । न य खीणावरणिज्जे जुज्जइ सविअत्तमविअत्तं ॥ ४ ॥ अविठ्ठ' अन्नायं च केवली एव भासइ सयावि । एगसमएण हंदि वयणवियप्पो न संभवइ ।।५।। अन्नायं पासन्तो अहिट्टच अरहा वियाणंतो। किं जाणइ किं पासइ कह सवण्णुत्ति वा होइ ॥६॥ इत्यादि
'नाणंमि' इत्यादेः 'पभूणं इमं च णं रयणप्पभं' इत्यादिव्याख्याप्रज्ञप्तिवाच्यस्य समाधानं सूत्रितमेव ।