SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः .000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० इति हि वचनमुच्यते विज्ञैः । यदि च नैव वक्ता, कुतस्तेषां सम्भवः । विश्वासश्चाप्ताधीनो वचनेषु । न चेद्वक्ता को विश्वासलेशोऽपि तत्र तत्त्वेक्षिणाम् । अन्यच्च-यद्यपौरुषेयता वेदस्य कथमेवोद्भव एषाम्। नोद्भूता नित्याश्चेत्, अहो ! विचारचातुरीचतुराणां ताल्वोष्ठादि व्यङ्ग्यशब्दसमूहमयानामागमानां नित्यत्वाभिमतिः । ननु कल्पादौ कथमायातो ?, न कल्पस्तदादिर्वा, चिरंजीव स्वकपोलकल्पितत्वं स्वीकृतं भवद्भिरेव स्मृतिपुराणानां । परं 'सूर्याचन्द्रमसौ धाते' - त्यादीनां ऋगवेदादीनां 'अनेन जीवनात्मना असदेवेदमग्र आसीत् ब्रह्म वेदमग्र आसीदि'त्यादिश्रुतीनां प्रामाण्यायापि दत्तवान् जलाअलिर्देवानां प्रियः । स्वीक्रियते कल्लादिरागमश्चैषामागमानामृष्यादिभ्यश्च त्तदापि वरम् । ननु तैरतीतयुगीन ज्ञातं न वा । ज्ञातं चेत, स एव सर्वज्ञताभाववादं विमृशन्तु विमर्शशालिनः । यथा चात्र तैः शब्दतः कण्ठतः उक्तः,एवमपि सर्वदोद्भवस्तस्य कण्ठतः शब्दतो भवन् केनापलप्येतापलापभीरुभिः । श्रूयन्ते मन्त्रशाखादीनां प्रत्येक प्रत्येक ऋषयोऽपि कर्तार इति नापौरुषेयता । यदि च प्रयोजनं भवतां भवेदेवं क एतावतीनां हिंसानां स्वीकर्ता मूलपुरुषः स्यादिति वरैवापौरुषेयता, तदा तत्परित्याग एवोचितः, नत्वेनमलीकवादकल्पनाजालम् । न च वेदेष्वस्ति किश्चिदपि भावुकमात्मश्रेयःकारकं धर्मस्वरूपादि, केबलमजादिवधोपस्कररूपत्वादेव तेषाम्, अनाचारनिदानं च वेदेभ्योऽपरं किञ्चिजगत्यपि न । यत्र महिषीवाजिनोः समागमः स्वतंत्रमुज्झित्वा कुलीनतामपि वर्ण्यते, पापठ्यते च सीधुपानादिविधिश्चेत्यलं पापकथया। अभावविषयतापि सर्वज्ञस्य कथमिव भवेत् । यतः पूर्व सविस्तरं दर्शितैव सर्वज्ञता-सम्पत्तिसद्भतिरिति यथार्थमुक्त-सकलार्थात्म [नाम् ।। तेषां किमित्याह 'सततप्रतिभासन मिति । सततमविच्छेदेन, न शेषज्ञानानामिवाऽस्योपयोगसापेक्षता ।छादारिखकजाजबामद पुत्रोपयोगतोऽन्तमुहूर्त स्थितिः - -
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy