________________
न्यायावतार
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००coccc.
गुणतां, शाब्दस्यानुमानतां, तर्कस्यामानतां, जलतेजोवायूनां गन्धगन्धरसगन्धरसस्पर्शहीनतां, तोस्त्रिलक्षणतां च वदन वैशेषिक इय छलजातिनिग्रहस्थानानां तात्त्विकी तत्त्वतां, शक्यान्तर्भावानां प्रमाणादीनां पदार्थतां, वितण्डाहेत्वाभासानां कर्त्तव्यतां च निरूपयन् नैयायिक इव सर्वज्ञत्वादिविशिष्टदेवताऽभावं, वेदस्य नित्यतां, पशुविशसनमययज्ञजन्यां स्वर्गितां च जल्पन जैमिनीयः इव प्रत्यक्षप्रमाणप्रमितस्य जगतो मिथ्यात्वं, प्रत्येकत्वाभावं जीवस्य बद्धाबद्धतां, च बुद्धेः स्वपरावबोधराहित्यं च वर्णयन् वेदान्तीव च परस्परविरुद्धार्थदेशनेन तुरङ्गशृङ्गोपपादननिपुणतां कलयति । कथं नैवमित्याह - 'सार्व' सर्वेभ्यो द्रव्यगुणपर्यायेभ्यो यथावस्थितस्थितिस्थापनस्थेम्ना तत्स्वरूपानपहृतेः हितं, सर्वेषां वा प्राणिनां पारमार्थिकसुखमयमोक्षसाधनसम्यश्रद्धानादिदेशकत्वेन दयाप्ररूपणदत्ताभयदानेन वा हितं सायं । एतादृशस्य वाङमयस्य महिमानमाचक्षाणः शुद्धताभाह-शास्त्र' मिति । शासनं हितस्य प्राप्तये योगयोग्यवर्त्मव्यक्तिः, त्राणं चाऽहितनिवृत्तिलक्षणसंवरसमाख्यानात् योगक्षेमकृदितियावत् निरुक्त्या शास्त्रमिति । यद्वा-शिष्यते मिथ्यात्व. मोहग्रहग्रस्तोऽज्ञानपट्टलुप्तलोचनः । प्रमाइप्रकरप्रहीणात्मरमणतागुणश्च शिष्योऽनेन हितवचनेनेति शास्त्र । विशेषणद्वारैतत्प्राशस्त्यं प्रशासदाह'कापथघट्टन' सदसदाद्यविशेषवर्णनविज्ञविहितैकान्तकान्तोऽकान्त एवं कापथः । अनुभूयमानमपि स्वद्रव्यक्षेत्रकालभावैः सत्त्वमसत्त्वं चेतरैरपलपन्तः कथं न तत्प्रणीतः कापथ: ? । अयथार्थादेशस्य तथात्वादेव । तस्य घट्टनं-विनाशनं हेतुयुक्तिवृन्दवर्णितयथार्थस्वरूपतया । नहि नभसि भास्वति भासमाने भातु भवत्यलं तमालततिश्यामला तमस्ततिः । न चैवं वक्त रागद्वषप्रसङ्गः । नवा कण्टकसर्पकीटवर्जे समे पथि प्रस्थितः विषमे वा कण्टकादीन् परिहरन् पान्थः पटुपरिकराणां पटूनां आपनीपद्यते परुषवचनपन्थितां । अहिंसासुनृतादि