________________
न्यायावतारः
१५
330000330000000000000०००००००००
तद्वचः पूर्वापरविरोधव्याहतिं भजेत् । भवति चैकान्ताभ्युपगमपराणां शकुन्तपोतन्यायेन पूर्वापरविरोधाङ्गीकरणं स्याद्वादाङ्गीकारात्। तथाहिसर्वथाऽनित्यत्ववादी बौद्धः सन्तानं, साङ्ख्यः प्रकृतेस्त्रिगुणात्मकतां, योगश्चित्ररूपस्यैकानेकरूपतां वेदान्ती चात्मनो बद्धाबद्ध वदन् प्रावृट्प्रवासीय स्खलन् पदे पदेऽनन्यगत्या स्वीकुर्वते अनेकान्तं, प्रान्तेऽन्यथाभूतार्थस्वीकारात् । न चेयं व्यवस्था निरस्तनिखिलदोषनिकरातनिरूपिते श्रीमौनीन्द्र प्रवचने । न चैकस्यैवार्थस्य परस्परविरुद्धसदसदात्मकतामभ्युपगच्छन् कथमिव भवान् न विरोधात्रातोद्गाता विरोधकव्याख्यातेति । निरपेक्षविरुद्धधर्मस्यैकत्रासङ्गतेः । सापेक्षस्य तु सर्वैरपि वाङमयवेदिभिरविंगानेनैकत्राङ्गीकृतिः कृतैवास्ति । अन्यथा स्वरस्यैकस्यैव ह्रस्वदीर्घादिविधानं, पीयमानं मधु मदयतीत्यत्र कतु कर्मलक्षणकारकद्वयसंयोगानन्यता मधुनः । देवदत्तस्य पितृपुत्रापेक्षया क्रमेण पुत्रपितृत्वव्यपदेशः कथमिव घटामियत्ति तेषामनुभवापलापिनां पापात्मनां । पुनर्विशिनष्टितत्त्वोपदेशकृत् । तत्त्वे - जीवाजीवौ तयोरेव परमार्थसत्त्वात् शेषस्य तयोरेबान्तर्भावात्, हेयोपादेयादिस्पष्टतात्रबोधाय शेवाणामाश्रवादीनां तत्त्वत्वेनोपन्यासः । अत एव 'सम्वमिणं दुप्पडोयारं' इत्यागमः सङ्गच्छते । तयोरुपदेशो ऽनुभवानुमा नहे, तुयुक्तिकारणोदाहर णनयभङ गैः स्वरूपप्रज्ञापनम् । नात्र मौनीन्द्र प्रवचने वचनगौरवतामात्रादादरणीयं वस्तु, दृष्टेष्टाविरुद्धत्वस्यैव तल्लक्षणत्वात्तत्कारकं यथार्थाख्यात्रिति यावत् । न तु द्रव्येभ्यो गुणकर्मणां भिन्नत्वं सङ्कल्पितसमवायेन च तैस्तयोः सम्बन्धं, त्रिभ्योपि सामान्यस्याऽ तथाविधां तथाविधतां असम्बद्ध सम्बद्धतां, अभावस्यातिरिक्ततां, तमश्छायान्धकाराणामभावतां, सुवर्णस्य तैजसतां, चक्षुषः प्राप्यकारितां शब्दस्याकाशगुणतां, जीवमात्रस्य विभुतां, मनसोऽगुतां जगत ईश्वरकतां, सच्चिदानन्दहीनां मुक्तिं, आकाशादीनां एकान्तनित्यतां, द्वयणुकादेरेकान्तानित्यतां, शब्दसंयोगवियोगादृष्टवे गानां
-