________________
न्यायावतारः
.000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००ccccc.0000cceecccccce,
प्राण्युपलब्धे रागादिमात्रायाः, न तद्विहीनः कोऽपीति । तत एव न दरीहश्यमाना आप्ताः प्राणिनः। कस्यचित कचित् कदाचित्तु रागाद्यभावः स्वसंवेदनससिद्ध इति नापलप्यः । यस्य तु सर्वत्र सर्वदा च तदभावः, स आप्तः । रागद्वेषमोहानामंशतः क्षयोऽनुभवसिद्धगुणो-- त्पत्त्यनुमानप्रमित इति तत्क्षयः सर्वथापि स्यात् । तद्वाँश्च सः । न च ज्ञानादीनामंशत आवरणोपलब्धेः पूर्वोक्तवत् सर्वथावरणमपि जाघट्येत । तेषां नाभिप्रदेशानामंशतोऽपि कदाचिदप्यावृतेरभावात् ज्ञानादीनां । अन्येषां तु तेषां केषाञ्चिज्जीवानां तथाभावोऽध्यभ्युपेयतएव तारतम्यता रागादेरिति सर्वथाप्यभावस्तस्य किं नोरीकार्यः कृतिभिः । आप्तेनोपज्ञं - आदौ निरूपितं तीर्थस्थापनावसरे, पश्चात्त छद्मस्थोऽपि गणभृदादिर्निरूपयेत्। भवति चातोपज्ञतयैवागमस्य प्रामाण्यं, अन्यस्यानाभोगस्यापि सम्भवात् । 'नहि नामाऽनाभोग: छद्मस्थस्येह कचिद्भवतीतिवचनात् । अन्यच्च धर्माधर्मतःतुतन्निर्जरणात्मतदध्यवसाय परलोकाद्यतीन्द्रियपदार्थदर्शनपटिष्ठ एव धर्मादीनां स्वरूपप्ररूपणायां प्रमाणतामापद्येत । तथाविधरागादिनिरा देवेति । उच्यते च-'जिणपन्नत्तं तत्तं' । यत्तु 'विना गुरुभ्यो गुणनीरधिभ्य' इति । तत्तेषां प्राधान्यख्यापनाय । अन्यथा तेषां स्वातन्त्र्येऽन्धपरम्परान्यायः समापतन् केन वार्येत ?। आप्तोपज्ञत्वादेवाह-'अनुल्लयं' ग्रन्थार्थनिपुणैरपि वादिभिः प्रतिभावद्भिः कुयुक्तिशतेनापि नाभिभवनीयम्। न चाविसंवादिप्रमाणप्रतिपन्नोऽर्थो निहनूयतेऽनात्मनिह्नवेन। द्रव्यपर्यायोभयात्मकत्वं वस्तुनः नित्यता द्रव्यस्येतरता पर्यवस्येत्यादि च नानुभूयतेऽरक्तद्विष्टैः किं ? इति सुष्ठुक्त अनुल्लद्ध्यं' अनेनैवाप्तोपज्ञत्वसिद्धेः । तथापि कथमितिचेदाह अदृष्टेष्ठविरोधक' दृष्टाःइन्द्रियानिन्द्रियाभ्यामवगता घटरूपाकारादयः, इष्टाश्वानुमानाऽऽगमान्यथानुपपत्तिभिरवश्यन्तथाङ्गीकृताः, तैरविरोधकं-विरोधानाघ्रातम् । नहि यथावस्थितार्थपरिज्ञानस्तत्स्वरूपमन्यथाऽन्यथाऽऽचक्षीत, येन