________________
१३०
न्यायावतारः
0.00000000000000000000 30000000 1000........03000000000000000000000000000000008 10000000
कृष्णपक्ष एव रयिः शुक्लः प्राणः || १२ || अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः || १३ || अन्न ं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ।
-
बृहदारण्यकेऽपि स एव संवत्सरः प्रजापतिस्तस्य रात्रय एव पञ्चदश कलासु चैवास्य षोडशी कला । अत्रोहनीयमूहावतां यदुतैतत् कर्तृभिस्तावदनिर्णीतो यः कोऽपि प्रजापतिर्निर्दिष्टो, येन विकल्पयति संवत्सरादिभिर्न च निर्णीते भवत्येवायमुल्लेखः । अन्ततो गत्वा चान्नमेव प्रजापतितया निर्दिदेश, यन्त्र केनापि न कक्षीक्रियते तदाधारत्वात् सर्वेषां तच्चावश्यमेव प्रजारक्षणतत्परमिति माननीयं विद्वद्भिः । कल्पनाकल्पितत्वं च न तं प्रच्छन्नमैन्द्रजालिकानामितरेपाभित्र किन्तु तद् ये हवे तदिष्टापूर्त्ते कृतमित्युपासते ते चान्द्रमसमेत्र लोकमभिजायन्ते त एव पुनरावर्त्तन्ते तस्मादेते ऋषयः प्रजाकामाः दक्षिण प्रतिपद्यन्ते एष वै रयिर्यः पितृयाणः ॥ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यभिजायन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्त्तन्त इत्येव निरोधः । विलोक्यतां विद्वः सोऽत्र स्पष्ट वाक्चत्येते - कृतमित्युपासनं दक्षिणायने तपोत्रह्मचर्यादि स्वीकरणं च दृष्ट्वातितरामांतरां दृष्टि सूर्ये प्रजापतितया निवेशयन्ति । एवमेव मासस्य प्रजापतित्वे तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति, इतर इतरस्मिन् । रात्रेः प्रजापतित्वे प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते । अत्रापि स्पष्टमेव निरटङ्कि स्वाभिप्रायः सूरिभिर्मासरजन्योः प्रजापतिकल्पनायाम् । यद्यपि च रात्रौ रत्या संयोजनं प्रतिपादितं स्वेषामपि प्रतिकूलं परं तदत्र प्रस्तावे प्रजोपपादनस्य प्रक्रान्तत्वादनिवार्य गृहमेभ्यपेक्षया तस्यान्यकान्तां विहाय स्वदारसन्तोषेण स्वदाराभिगमरूपस्य वा ब्रह्मचर्यरूपत्वमिति युक्तमेव । अतः मुण्डकोपनिषदि - 'तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । श्रन्ना
•