________________
न्यायावतारः
१२५
00000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
सूर्योपनिषदि पुनः सूर्याद् वै खल्विमानि भूतानि जायन्ते ।
बह्वचोपनिषदि तु-देवी ह्य काम आसीत सैत्र जगदण्डमसृजत् । कामकलेति विज्ञायते शृङ्गारकलेति विज्ञायते । तस्या एव ब्रह्मा अजीजनत्, विष्णुरजीजनत्, रुद्रोऽजीजनत्, सर्वे मरुद्गणा अजीजनन्, गान्धर्वा अप्सरस: किन्नरा वादित्रवादिनः समन्तादजीजनत, भाग्यमजीजनत् सर्वमजीजनत, सर्व शाक्तमजीजनत अण्डजे स्वेदजमुद्भिज जरायुजं यतकिंचैतत प्राणिस्थावरजङ्गमं मनुष्यमजीजनत् सैषा परा शक्तिः । इत्याद्यनेकधा कपोलकल्पनाकल्पितम् यद्वा तद्वा जगुः । पर आपौराणिकौपनिषदानां सर्वेषां तेषामिदमेक परस्परं न विसंबदते यदुत-ब्रह्मादिकृतमिदं स च व्यवस्थया विदधाति विश्व विश्वम् ।
अत्र विचार्यते तावद्विचारचतुराणां विचारणीयंयदुतोत्पन्नोऽसौ न वा ? । ( न तावदुत्पन्नस्तथात्वे जगदेव तथाऽस्तु ) आये च कथं तदुत्पत्तिः ? स्वयं चेद्, अस्तु जगतोप्येवं तस्येव अनादिता च तस्यापि। परतश्वेत. सोपि कथं कुत इत्यनवस्थावल्लरीमतिनभोमण्डलेऽप्यमान्ती क्व विश्राम्येत् । अन्यच्च-अभून्न चेजगत् कुत्राऽसौ क च रय्यादि निष्पादित तापितं पाण्डादि क च तापः । केन निष्पादितं मृदादिनेव घटादिरण्डादि । कथं चर्ते परमाणुप्रचयं तत्, सोऽभूत् चेत्, कथं विप्रकीर्ण एव नाशितः प्रलयकाले संयोगेन चेत्, न तावत् कुलालापसदोऽपि स्वकृतानि भाण्डानि विनाशयति । न च वार्यपि स्वपोषितत्वादधो नयति काष्टं, मन्यते यन्मा विनाङ्क्षीदेतदिति । अत एवोच्यते विज्ञैः--
यदि तेन कृतो लोको भूयोऽपि किमस्य संक्षयः क्रियते । उत्पादितः किमर्थ यदि संक्षेपणीय एवासौ ॥१॥