________________
न्याचावतारः
११६
0030300000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
भावाच्चेत्, किं तत् ? परमात्मन इच्छा चेत्, किं सा पूर्व नाधुना च किमुत्पन्ना? स्वभावाचे त् , कथमसौ निर्निमित्तकत्वादनित्यो भवेद् भावे घा कथं न तद्वतोऽनित्यतामनापाद्य स्वसंसर्गेण स्थेयात । किच नाधुना तत्स्वभावत्वादेवासौ सृजति तामपूर्वामपूर्वा ?, सर्जने सृष्ट। रानन्त्यं स्याच नभसोऽपि सङ्कीर्णताम् । अन्त्ये तु प्रकृतेरजत्वमेव ननाश काकनाशम् । अपरं च किमेषा मूर्त्ताऽमूर्तावा? । आये, कथं मूर्तप्रादुर्भावोऽमूर्तात्? प्रत्यक्षविरुद्धोपि श्रद्ध यो विदुषाऽहङ्कारादि प्रक्रमोऽप्यप्रमाणक एष । नाहङ्काराद्भवति किञ्चिन्निमित्तभावस्तु नैवानेष्यते। तथात्वेऽन्यमूर्तपदार्थाभ्युपगमप्रसङ्गात् । एवमेव शब्दविषतॊपि न युक्तिक्षमः । अकारादेरन्तरा निरन्तरान् भक्तान पृथिव्यायुद्भवस्य कथमपि श्रद्धातुमनहत्वात् परेषाम् । अन्त्ये, कथं सा तत एवोद्भवेत् ? मूर्त्तत्वात् तस्याः । मूर्तस्य मूर्तोपादानत्वात् । कथं चैकरूपायाः प्रकृतेविचित्रवस्तूनामुद्भवो हीनोत्तममध्यमानाम् ? ___ अथ कुलालः मृदेवरूपानपि अनेकरूपान् कपालकुशूलाहीन करोति विचित्रांस्तथाऽयमपि चेत् । नेदं युक्तम् । तत्राऽल्पबहुत्वादिपरिमाणप्रमितमृत्पिण्डोपादानताऽध्यक्षं सिद्धव । न त्वत्र । अत्र तु जीवत्वेन सत्त्वादिसाम्येन च समावस्थत्वात् । न घ घटाद यः सुखदुःखादीनामुपभोक्तारोऽत्र तु तदेव तत्त्वं । मूर्तः सकर्मा च चक्रजीवको न त्वयम् । अपि च-कुलालनिर्वर्तितं भाण्डमपि तदुपभोक्तविचित्रादृष्टवशेनैछ । अत्र तु नैव तत् । सति च तम्मिन् किमेतेन ?। तत्प्रेरितं ददाति फलं चेत् स्पष्टैव कर्मणामफलता । तस्य च निमि. तता अकारणमुखदुःखविधानेन दुर्जनताया अत एवोक्तं
'अपकारः प्रेतायैः कस्तस्य कृतः सुरादिभिः किं वा ? | संयोजिता यदेते सुखदुःखाभ्यामहेतुभ्याम् ।।१।। तथा भवसम्भवदुःखकर निष्कारणवैरिणं सदा जगतः। कस्तं ब्रजेज्छरण्यं सूरिः श्रेयोर्थमतिपापम् ॥२॥ इत्यादि ।