________________
न्यायावतारः
११७
000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
त्वनिश्चयेन, येनोन्मीलिष्यति भवतां विवेकविलोचनं, तथापि न पूर्व सगों नाभूत्, यथा पूर्वम कल्पयदित्यनेन पूर्वसृष्टेभिधानात् । उक्त चात एव ब्रह्मसूत्रकार:-'उपपद्यते चाप्युपलभ्यते चे'त्यत्र श्रुतिस्मृत्याग्रुपलम्भस्य प्रत्यक्षतानिर्देशेनोपलभ्यते इति, युक्त्या तु कर्माभावत्वादिकयोपपद्यते बीजाकुरादिवदिति । विवृतं च शारीरिकभाष्यकारेण शङ्करस्वामिनापि तथैव । स्पष्ट चेदं 'नान्तो न चादिर्न च सम्प्रतिष्ठा'इत्यस्य भाष्ये विस्तरेण । तथा च संव्यवहत कामनादिनिधनत्व सद्धः किमस्थानं नोद्यते नानमिदमिति । अन्यच्च-अग्नि-वायुरविभ्यस्वित्यादिना भवदीयाभियुक्तवाक्याद् वेदानामनादित्वादपि कथकारं नानादिनिधनता प्रमाणादिव्यवहारस्य ? । न च विश्वस्य विहितत्वेऽपि विश्वविधातुर्विहितत्वमन्ति, येन न स्यात्तस्य प्रमाणादिव्यवस्थाभानं तस्य 'यः सर्वज्ञ' इत्यनेन सर्वज्ञातृत्व-सर्वविचारयितृत्वेनाभिधानात् । न चासो न संव्यवहर्ता 'नामरूपाभ्यां व्याकरवाणी तिवाक्यात, तद्वाक्यस्यैव व्यवहारमूलत्वात्। यदि च विश्वविधाताऽनादिर्व्यवहारवाँश्च किमित्ययुक्तमोभातं भवतामत्र, येन प्रेर्यते इयत् ।
ननु विश्वेश्वरो विश्वं विधित्सुः स्वयमेव तद्रूपतया परिणमति १, प्रकृति वा तन्मूलभूतां सूत्रयति २, स्वयं वा कुम्भकारवज्जगन्नियन्त्रणादि करोति 3, प्रलयकालीनावस्थितिमन्तं परमाणुसमूहं त्रुटिसमूहं वोपादाय तत्प्रभावादेवमेव भवति ४ तद्द वा भवति तेनैवं व्यवह्रियते ५, तदुपदर्शिताध्वादरानादरकृताऽदृष्वैचित्र्योपनतमेतदिति ६, वा तस्य कर्त त्वं गीयते इति विचारणीयं विचारवाचस्पतिभिर्मध्यस्थतरणीयं विकल्पषट्कम् । यदि तावत् सच्चिदानन्दमयत्वाद् ब्रह्मणः सत्प्रधानस्य जडीभावं, चित्प्रधानस्य जीवत्वम, आनन्दप्रधानरय ब्रह्मत्वं प्रतिजानाना आद्यं विकल्पं संश्रयन्ते, तर्हि विचारणीयमेतावदेव यदुत-तत्प्रधानाऽन्यगौणभवनं स्वाभा