________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
नामानि । न चासौ भिद्यते तात्रता । अङ्गीकृतानि चानेनानादिभवपरम्परां पर्यटताऽऽजवंजवीभावेनानन्तपुद्गलपरावर्तान्यावत् नानाविधानि कोशसमुच्चयगणनातीतान्यपि नामानि, परं न तानि जीवनामानीति । न काप्यवमता जीवे पर्यायाणां परावृत्तिस्वभावता निरूपितैव पूर्वमिति योग्यमूचुः-'क्षित्याद्यनामकः' तथा च य ऊचु:'नामरूपाभ्यां व्याकरवाणी'त्यादि । तदवशिष्टविषयं जीवपर्यायविषयं वा ज्ञेयम् । नास्य तु किमप्यस्त्यभिधानम् । ननु च नास्त्येव त्रिविष्पेऽपि परिदृश्योऽपरिदृश्योवार्थो यो नावाप्नोति स्वाभिधानेनाभिधेयताम् , सर्वेषामेव वाच्यत्वात् । तन्न, यतो न तावत्तादृशोऽस्ति प्रमाणसिद्धो नियमो नयान्तरेण तथाभिधानेपि । यतोऽभिहितमेव पूज्यपादै :- पण्णवणिज्जा भावा अणतभागो उ अणभिलप्पाणं'ति । यद्वा-यथा तेषां पदार्थत्वेन नामधेयाभिधेयता तथाऽस्यापि जीवत्वेन भवतु, परं तेषां यथा न विशेषाभिधानानि तथाऽस्य भवन्त्यपि तानि नैतदभिधायकानि यथा भिन्नभिन्नार्थावगाहदानाद्विविधपदार्थस्वरूपानुसारेणान्तरिक्षस्यानेकविधत्वेन घटाकाशादिभेदेनाभिधानाभिधेयत्वेऽपि न तस्य स्वतन्त्रमस्ति नाम आकाशमन्तरेण । एवमत्रापि म किञ्चिज्जीवाभिधानमपहायापरमस्ति नामवेयम् येन स्वतन्त्रमभिधीयतेति । एवमभिधाय बालानां न्यायमार्गावतामय संक्षेपेणोपसंहरन्तः स्वौद्धत्यं परिजिहीषवो व्यवस्थाया एतस्या अनादिनिधनतांआहुः
प्रमाणादिव्यवस्थेय-मनादिनिधनात्मिका । सर्वसंव्यवहत णां, प्रसिद्धापि प्रकीर्तिता॥३२॥
तत्र प्रमाणं पूर्वोक्तस्वरूपं, तदादिर्येषां ते प्रमाणादयः, आदि शब्देन तद्दोष-वादस्वरूप-प्रमाणफल-तद्विषयनयस्वरूपतद्विषयस्याद्वादश्रुतलक्षणप्रमातृलक्षणग्रहः । 'प्रमाणतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते' इति प्रमाणनिरूपणप्रतिज्ञानेनोपक्रान्तेऽपि प्रस्तुते प्रकरणे