________________
न्यायावतारः
1000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
आयाणे परिभोगे जोगुवोगे कसाय लेसा य । आणापारणू इंदिय बंधोदयनिजरा चेव ॥५॥ चित्तं चेयण-सन्ना विनाणं धारणा य बुद्धी य । ईहामई वियका जीवस्स उ लक्खणा एए॥६।। अस्तित्वसाधनेजो चिंतेइ सरीरे णत्थि अहं स एव होइ जीवोत्ति । न हु जीवंमि असंते संसयउप्पायओ अन्नो ॥७॥
लक्षणादयश्च पूर्वानुमानप्रस्तावे ये दर्शिताः तत्समाना अपि प्रसङ्गतोऽभिहिताः पुनरत्र । अन्यत्वं-अण्णो देह। गिहाउ पुरिसोव्व । अमूर्त्तत्वं-अईदियत्ता अच्छेयभेयत्ता । रूवादिविरहओ वा अणाइपरिणामभावाओ। नित्यत्वं-निचो अविणासि सासओजीवो। निचो जीवो विभासओ अम्हें । कर्त्त त्वं-सकम्मकलभोइणोजओ जीवा। व्यापित्वंदेहव्वाबी मत्रोग्गि उण्हं व । गुणित्व-होइ गुणेहि गुणित्ति विण्णेओ। ते भोगजोगउघओगमाइवाइ व घडस्स । ऊर्ध्वगतित्वं-अगुरुलहुत्ता सभावउड्ढगई । अनिर्मयत्वं अमओ य होइ जीवो कारणविरहा जहेव आगासं। साफल्यं-साफल्लदारमहुणा निच्चानिञ्चपरिणामिजीवंमि । . . होइ तयं कम्माणं इहरेगसभावओऽजुत्तं ॥१॥
परिमाणं-वित्थरको जीव लोगमित्तं तु। ओगाहणा उसुहुमा तस्सपएसा असंखिज्जत्ति । यद्वा-भत्र जीवशब्देन लक्ष्यनिर्देशः । नहि प्ररूपिते लक्षणेऽपि लक्ष्यनिर्देशी दोषाय, आपो द्रवा इत्यादिवत् । तथा च पूर्वप्ररूपितं यत्प्रमात्रादि तत् सर्व जीवस्यैष लक्षणं विहाय कर्त्त त्वभोक्तत्वे, कर्मणोऽपेक्षया चेद् गृह्य ते तद्वत्त्वादिविवक्षा च न क्रियते चेत् । न च प्रमातृत्वादिकमव्याप्त्यसम्भवदोषदूषितम्, सर्वेषा