________________
११०
न्यायावतारः
0000000000000000000000000000000000000000000000 000000000000000000000000000000000000000
दिवदभिधानानि भवन्ति । न च तादृशस्त्रिकालिकजीवनतायुक्तः । यद्वा-जीवशब्दो दशवैकालिकादिपरमागमप्रणीत प्रसिद्धनिक्षेपादिपरिगत जीवविशेषज्ञापनाय । ते च निक्षेपादय एवं -
जीत्रस्स उ निक्खेवो परूवणा लक्खणं च श्रत्थितं । अन्नामुत्तत्त निश्च्च कारगो देवावित्तं ||१||
गुणि- उड्ढगइत्ते यानिम्मय - साफल्लता य परिमाणेति । तत्रनिक्षेपास्तावत् -
नामं ठवण गयाओ दव्वे गुणपज्जवेहि रहिउ ति । तिविहो य होइ भावे ओहे भव तब्भवे चेव ॥ १ ॥
ओघ जीव एवं 'संने आउयकम्मे धरई तहसेव जीवई उदर । तरसेव निज्जराए मओत्ति सिद्धो नयमएणं ॥ २ ॥
न सिद्धान् वियौघेन जीवत्वाभाववान् कश्चिदपि । विग्रहातावप्यस्त्येवाऽऽयुष उदय इति तेऽप्योघजीवनवन्त एव । भवतद्भवजीवावं.
―
जेण य धरई भवगओ जीवो जेण य भवाउ संकमइ । जाणाहि तं भवाउं चउव्विहं तब्भवे दुहिं ॥ ३ ॥
तद्भवजीवितं मनुष्यतिरश्चां भावात् तद्विविधं न देवा नारका वाच्युताः पुनस्तत्रोत्पद्यन्ते इति न तेषामेतत् । प्ररूपणायां
सुहमा य सव्वलोए परियावन्ना भवंति णायच्वा । दो चेव बायराणं पज्जत्तियरे अ नायव्त्रा ॥ ४ ॥
सूक्ष्मा बादराचोभयेऽपि पर्याप्ततरभेदाश्चकारान् सूक्ष्माण समुच्चयनात् । लक्षणानि च हेतवस्ते चेमे