________________
न्यायावतारः
000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
पूर्वमीमांसायां-'काम्ये कर्मणि नित्यः स्वर्ग'इत्यादि । आक्षपादीये-'आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः प्रमेयम् । शरीरोत्पत्त्यधिकरणे च पूर्वकृतफलानुबन्धात्तदुत्पत्तिः। शरीरोत्पत्तिनिमित्तवत् संयोगोत्सत्तिनिमित्तं कर्म । प्रेत्यभावे आत्मनित्यत्वे प्रेत्यभावसिद्धिः' इत्यादि । काणादीयेऽपि-पृथिव्यापस्तेजो घायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्च आत्मनो लिङ्गानि' । तथा कापिलीयेपि-'अस्त्यात्मा नास्तित्वसाधनाभावात् देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् लघुन्यपि पुरुष' इति । पारमर्षे तु'अस्थि मे आया उववाइए । एगे आया । इह खलु छजीवनिकाया पन्नत्ता' इत्यादयोऽपरिमिता एवालापकाः। इत्यादि । कियल्लेखनीयम्। विहाय भवतः सर्व एवात्मास्तित्ववादित्वेन आस्तिकाः, न भवन्त इव नास्तिकः कोऽपि । यदप्यनूदितं-'परस्परविसंवादी'त्यादि । तदपि न सूक्ष्मेक्षिकेक्षितम् । यतो यथैकस्मिन्नेव वस्तुनि यदि दूरान्तिकादिभेदेन दृष्टिशुद्ध्यादितारतम्याद् भिन्नरूपं वीक्ष्यते तत्तदा किं तद्भावोऽवसीयते तेन चेद्, याहि सर्वशून्यवादी, नास्ति किमपि वस्तु सचराचरेजगति यत्सर्वैः सममीक्ष्यते, तथा भूतानामप्यभाव आपनोस्ति । चेद् भूतसत्ता निखिलैर्निभालनात्, तात्मापि सनिरीक्षितो ज्ञातो वेत्यस्त्येव । यद्यप्यस्त्येव धर्मविषये तस्य तेषां विप्रतिपत्तिः, परं न धर्मिविषये । अत एव च तेषामास्तिकाभिधा, न भवताम् । . यच्चोदाजहु रागमप्रामाण्यनिरसने-'न च पुरुषविशेष' इत्यादि। तदप्यसमीक्षतेरणीयम् । यतोऽहिंसादीन्यात्मनोपि सुखनिःश्रेयसकराणि न वा ? । आये, तत्प्ररूपणाचरणप्रवणः स्पष्ट एव पुरुषविशेष, तस्य तादृशता च तदाकृत्यापि सिद्धा । यतो नहि पुरुषाणामाकृतिरन्यथाकारं कत्तु पार्यते । किञ्च-आगमोपि तैस्तादृश एवाहिंसादिमय एव प्ररूपितः । तथा च यावज्जन्तुहितोपदेशकत्वादिनैव तस्य सर्ववित्पु