________________
न्यायावतारः
00000000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००00000000
न सौख्यदुःखं यदबीजमस्ति, यत्तस्य बीजं तदकर्तृ के न च । यद्देहभावेपि विचेतनत्वं, तद्वानभूद्यः स गतः शरीरात् ॥१॥ इच्छाः शरीरे विविधा अभूवन, पूर्व गतेऽस्मिन्न चलेशतोऽपि सा। तद्भूतभिन्नः शरीरे पुराभूद्, भूतेषु सत्सु यदिदं नचेच्छति ॥२॥
(कोप्येष भूतेषु न सत्सु गर्ध) अभूत्पुरेदं वचनानि यच्छत्, प्रश्नान् विचित्रान विविधार्थचारून् । कुर्वत्समाधानविधिं च प्रश्ने, नियोगयोगस्य च दात नाधुना ॥३॥ इत्यादि बोध्यं सुधिया स्वयं यत्, सर्वाःक्रिया जीवगतान वाध्याः। यास्तीतकाले करणे सजीवेs-धुनान ता एक क्रिया हि तस्य । ४।।
यच्चावाचि-'नागमोपि प्रमाणयति जीवसत्ता मित्यादि । तदप्यसमञ्जसं साधून, यतो नहि कोपि भवतोऽन्तराऽपलपति जीवसत्तां साक्षात्सिद्धाम् । अत एवोक्तमन्यत्र-'नात्मा लोकेऽपि नो सिद्ध'इति । लोके तावत्
'अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते । नित्यः सततगः स्थाणु रचलोऽयं सनातनः ॥१॥ [गीता]
तथा 'न चास्य आदिर्न च सम्प्रतिष्ठे'त्यादि।'न हन्यते हन्यमानेशरीरे'। श्रुतिष्वपि-'शृगालो 4 एष जायते यः सपुरीषो दह्यते । अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति । बौद्धराद्धान्तेपि
'अहमासं भिक्षयो! हस्ती, षड्दन्तः शङ्खसन्निभः ।
शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः ॥ तथा-'इत एकनवते कल्पे, शक्रया में पुरुषो हतः ।
तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः' !"