SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः 600.000.000.000.......................................000000000000000 000000000000000 व्यतिरेकानुविधायि च कारणं नामान्तरमेवैतज्जीवस्य तदपि । ननु सूक्ष्मं तेज आदि दृष्टं भवद्भिरनुभूतं वा चेतनाकारणतया, न चेत् कथमुच्यते ?, अनुपपत्त्या चेतनायाश्चेद् वरं चिरं जीवन्तु यदायाता एवानुमानमथाप्रामाण्ये, न च तथापि सिद्धिर्वाञ्छितस्य जाता । यतः सूक्ष्मस्यापि तेजसो वायोर्वा बादरतेजोवायुवत् पक्त्त्यादिगुण एव भावी । न च चेतनाऽन्यविधं तद्युगलं चेत्, किम् लज्जथ ? जीवाभिधानेन, यदन्यमन्यं व्यपदिशय, न तु भुजङ्गनलिकान्यायेनापि न्याय्याध्वान प्रतिपद्यध्वे । चेतना भूतधर्मश्च ेत् प्रत्येकस्य समुदितस्य वेति त्वन्यदेव । अधुना अनुमानप्रथा च विपश्चितां विश्र तापि समुच्चित्योच्यमाना भविष्यत्युपकारायेति सिद्धेपि जीवे उच्यते भयस्कारवदादाता जीवो रूपादि गृह्यते । भुज्यते भूघनं भोक्ताऽस्यात्मा योगाः परेरिताः ॥ १ ॥ चेतनायाः कषायेभ्यो लेश्याभ्यः प्राणधारणात् । भूतभिन्नत्वतो ह्ये भ्योऽन्यार्थ चेन्द्रियपञ्चकम् ॥ २ ॥ चित्तं च चेतना ज्ञानं [धारणोहे] ईहा तर्कों मतिः स्मृतिः । प्रत्यभिज्ञानमनुमा नैं ते स्युर्जीवमन्तरा ॥ ३ ॥ नाभावे संशयो जीवे नर्त्ते जीवान्निषेधकः । नासतो वाचकः शब्दः शुद्धो जीवोऽर्थवान् ध्वनिः ॥ ४ ॥ (समासरहितोऽर्थान्यः शब्दो जीवेति वाच्ययुक् । नासतो वाचकः शब्दो भुवि शून्यत्वमर्थतः) ॥ शून्यतापेक्षिकी गेहं शून्यं यत्तन्न सासती । विशिष्टकृतिमान् देह आदिमस्तिस्ककः ॥ ५ ॥ एषां प्रयोगा मतिमद्भिरुह्या बोधो बुधानां भविता यदेभ्यः । हेतून समीक्ष्येप्सितमर्थमात्तु धीराः समर्था ऋषिभिर्यदुक्ताः ॥ ६ ॥
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy