________________
न्यायावतार:
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000000
रुषप्रणीतता साध्यते । तथा चोचिवांसोऽवाप्तयथार्थदिवाकराभिधानाः सूरय एवान्यत्र'वपुःस्वभावस्थमरक्तशोणितं, परानुकम्पा सफलं च भाषितम् ।। न यस्य सर्वज्ञविनिश्चयस्त्वयि, द्वयं करोत्येतदसौ न मानुषः' ॥१॥
चौलुक्यचूडाञ्चितचरणा अप्याचख्युः'वपुश्च पर्यकशयं श्लथ च, दृशौ च नासानियते स्थिरे च । नशिक्षितेयं परतीर्थनाथैजिनेन्द्र ! मुद्राऽपि तवान्यदास्ता' ।१।मित्यादि
प्रमाणीकृताश्चात एव त आप्तविशेषैन च दृष्टेष्टबिरोधगन्धोपि, तत्कथमिव स्यादन्योन्याश्रयोऽनिर्णयोवा। तदूचुः कलिकालसर्वज्ञपादाः'हितोपदेशात् सकलज्ञक्लुप्ते, मुत्सत्साघुपरिग्रहाच्च । पूर्वापरार्थेष्वविरोधसिद्ध स्त्वदागमा एव सतां प्रमाण ।.१॥ मित्यादि __ अन्त्ये तु स्पप्दैवाऽऽत्मद्रोहिता । अस्विति । भवादृशानां नैवासौ निश्चयाहः । भाग्यं हि महन्महामणेर्यदुत-नायात्यसौ निर्भाग्यशेखराणां दोष्णि । आहुश्च पूज्यपादा अपि
तद्दुःषमाकालखलायितं वा, पचेलिमं कर्म भवनुकूलम् । उपेक्षते यत्तव शासनार्थ-मयं जनो विप्रतिपद्यते वा ।।१।।
यच्चोदितवन्ती भवन्तो जिनेन्द्र' इत्यादि । तदननुविचिन्त्यैव, यतः स्पष्टं दृष्टस्येष्टस्य चापलापिनां कथमिव भवेत् सर्वज्ञस्वम् । यदि च भवेत,को न सर्वज्ञः सम्पद्येता दृष्टेटविरुद्धत्वं सर्वथा नित्यानित्यवादिनां स्पष्टमेवाग्निबद्धम् कर्तत्वादिनिवन्धे । न च रागद्वेवमोहालया भवन्त्याप्ताः, तेषां स्वात्मघातुकानां कैच कल्यागकणिका भवेत् प्राप्ता । न च तदभावे यथास्थितार्थप्रणयनपरा प्रवचनप्रवृत्तिः परमा भवेत् । अत एव पठ्यते