SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः .000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० सा च निग्रहस्थानमेव । अनिराकरणेऽपि वानुमानस्य स्यादेव तदवाप्तिः । यतः प्रामाणिकसमयोयं यदुत-विज्ञातस्य परिषदा त्रिरभिहितस्याप्रत्युचारणम् । पराभिमततयोच्यमानमपि न प्रेक्षाकारिणामर्हति योग्यताम् । नहि कोप्यज्ञो मनुते गुडं विपतयेति तन्मारणेप्सुना विदुषापि तस्मै दीयते गुडो, विषं वाऽमृततयाध्यवसितमिति तत्पुष्टये दीयते विषम। तद्वदत्रापि यदि परेणाप्रमाणनप्यनुमानं मौढ्यात स्वीकृत प्रमागतया, तर्हि भवद्भिरतिप्राज्ञैरपि स किं ते न पथ्यवता. रणीयः । भवद्भिः कथं स्वीकृताऽनुमानादेस्ता प्रमाणतेति त्वन्यदेव परावर्तनीय स्यात् पुनः । न चानुमानाद्यप्रामाण्ये युक्त वक्त मपि भव. ताम् । यतो नानभिसन्धाय पराभिप्रायमुन्यमान वाक्यं वचनीयता. मतीत्य भवत्यन्यस्मै कस्मैचिदपि लाभाय । न तथाऽनूचानो लभते च प्रवरपर्षत्पारिषद्यताम् । पराभिप्रायश्चातुमानेनैव लक्ष्यः । यतो 'नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः' इत्युदाहृतमेव नीतिनिपुणेन। अनभिसन्धायैव चानुमानोत्सर्जनाद्वाच्यं भवद्भिक्यिमपि पराभि-- प्रायम् । न च तद्युक्तमिति । अबोचन च कोट्यात्मकग्रन्थग्रथनगरि ष्ठयशःपुरवपुष्काविनानुमानेन पराभिसन्धि-मसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा, क दृष्टमात्रं च हहा!प्रमादः॥१॥ इत्यादि। उच्यते च भवद्भिर्वचनं, मन्ये तत्कूटमानोन्मानव्यवहर्त्तवद् भिब्रहृदयो भवान मा मेऽभिप्रायमेते विषयार्थनादिकं श्रोतारोऽन्त्रमास्यदित्यास्थदनुमानस्याप्रामाण्यमादितः । भवतु किमपि, किं नः । यच्चोक्त-विसंवादित्वात्तत्प्रामाण्येनानुधावनम् इत्यादि । तदप्याममतानुकूलतया निर्दूषणमभिप्रायाज्ञत्वं भवतां शोभाकारकमपि विद्वद्विचयजुगुप्सनीयमेव । यतो नहि प्रमाणयत्यनुमानाभिधानेन, किन्त्वबाधितेन । न च प्रत्यक्षवद् विसंवादीति कथं तदनुसतणां विनिपाताय भवेत चिन्त्यतां क्षणमिति । विनिपातायाभवद् भवतामेव
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy